रामरक्षास्तोत्रम्‌ , Ram Raksha Stotra , Lord Rama , Ram Prayers , भगवन राम की आरती

Ram Raksha Stotra

रामरक्षास्तोत्रम्‌

Experience A Shield of Divine Protection From Lord Rama

Ram Raksha Stotra ( राम रक्षा स्तोत्रम्‌) , a revered Hindu hymn, is an invocation for protection and blessings from Lord Rama, the seventh avatar of Lord Vishnu. Composed in Sanskrit, this Stotra is traditionally attributed to the sage Budha Kaushika.

Its verses, imbued with divine energy, are believed to shield devotees from harm, bestow peace, and imbue their lives with spiritual strength and clarity. Let us delve into the profound significance, structure, and benefits of the Ram Raksha Stotra, exploring its timeless appeal and spiritual potency.

Hanuman was the supreme devotee of Lord Rama. Therefore, this prayer is considered as one of the most powerful and popular Stotra.

राम रक्षा स्तोत्रम्‌

Ram Raksha Stotra

Ram Raksha Stotra , Lord Rama , रामरक्षास्तोत्रम्‌ , Ram Prayers , भगवन राम की आरती , Lord Hanuman

The Ram Raksha Stotra’s origins are steeped in the rich tapestry of Hindu mythology and spiritual tradition. According to legend, the sage Budha Kaushika received this Stotra in a divine vision from Lord Shiva himself. Enraptured by the vision of Lord Rama, the sage transcribed the hymn, infusing it with sacred mantras and potent blessings.

The Ram Raksha Stotra has since become a cornerstone of devotional practice among Hindus and specially Hanuman devotees, symbolizing the unwavering faith in Lord Rama’s protective grace. It is said that chanting this Stotra with devotion can invoke the divine presence of Lord Rama, who epitomizes righteousness, courage, and compassion.

Ram Raksha Stotra On YouTube

The Power of Devotional Recitation

The Ram Raksha Stotra is more than just a hymn; it is a spiritual practice that transforms the mind and soul. Reciting the Stotra with devotion and sincerity is believed to activate its protective energies, creating a spiritual shield around the devotee. This practice is often performed daily, especially during times of distress or uncertainty.

Chanting the Ram Raksha Stotra is said to purify the mind, dispel negative energies, and attract divine blessings. The rhythmic recitation helps in focusing the mind, reducing stress, and fostering a deep sense of inner peace. Many devotees have shared testimonies of experiencing profound spiritual solace and miraculous protection through the regular recitation of this Stotra.

Ram Raksha Stotra Lyrics

Lord Rama , Ramchandra , Shri Ram

रामरक्षास्तोत्रम्‌

विनियोग:
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

अथ ध्यानम्‌:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥

जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥

पातालभूतल व्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥

श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

Significance Of Ram Raksha Stotra

The Ram Raksha Stotra has transcended its spiritual significance to become an integral part of Hindu culture and Sanatana dharma tradition. It is commonly recited during religious ceremonies, festivals, and personal devotions.

However, this Stotra is an integral part of daily prayers for Lord Rama and Hanuman devotees. The Stotra’s universal appeal lies in its timeless message of faith, protection, and divine grace, resonating with devotees across generations.

Rama Wins Sita's Swayamvara , Ramayana Story

In many households, the Stotra is taught to children from a young age, instilling values of devotion and spirituality. Its verses are often inscribed on amulets, pendants, and wall hangings, serving as constant reminders of Lord Rama’s protective presence.

The Stotra’s influence extends to various art forms, including music, dance, and literature. It has been set to melodious tunes and rendered by numerous artists which prominently include Indian playback Singer Sadhana Sargam And Anuradha Poudwal, enhancing its reach and impact. The Ram Raksha Stotra’s verses have inspired countless works of art, reflecting its profound spiritual and cultural legacy.

Conclusion

The Ram Raksha Stotra stands as a timeless testament to the power of devotion and the protective grace of Lord Rama. Its verses, rich in spiritual depth and poetic beauty, offer solace and strength to millions of devotees worldwide.

By invoking Lord Rama’s blessings through the recitation of this Stotra, devotees find themselves enveloped in a shield of divine protection, navigating the vicissitudes of life with faith and fortitude. It provides a divine power to cope up with the trials and tribulations of Life.

Ram Rajya , Ramcharitmanas , What is Rama Rajya , Ayodha Rule By Lord Rama

In a world often fraught with challenges and uncertainties, the Ram Raksha Stotra serves as a beacon of hope and spiritual refuge. It reminds us of the eternal presence of the divine, ever ready to guide and protect those who seek its blessings with a pure heart.

As we chant its sacred verses, we not only honor the legacy of Lord Rama but also reinforce our own spiritual journey towards peace, prosperity, and ultimate liberation.

error: Content is protected !!