Panchmukhi Hanuman Kavach , पंचमुखी हनुमान स्तोत्र , Panchmukhi Hanuman , Panchmukhi Avatar

Panchmukhi Hanuman Kavach

हनुमान प्रार्थना

Panchmukhi Hanuman Kavach is powerful mantra that protects you.

Panchmukhi Hanuman Kavach is a powerful Hanuman prayer , mantra that protects you from evil energy and negative vibes and bestows happiness, wealth, and prosperity. It is also known as Panchmukhi Hanuman Stotra.

Panchmukhi Hanuman has huge significance in the Ramayana and Sanatana Dharma. Placing the Lord Hanuman idol in the Panchmukhi avatar and wearing Kavach can protect you from evil energy and negative vibes and bestow happiness, wealth, and prosperity.

One of the most powerful prayers to Panchmukhi Hanuman is the Panchmukhi Stotra. It praises each of the five manifestations, eradicating evil and negative forces for the devotee. The Panchmukhi Hanuman Kavach is also widely heard and meditated upon.

Each face of Panchmukhi Hanuman represents a specific aspect of his divine nature and is associated with a specific deity or form.

Panchmukhi Hanuman Kavach is a very powerful mantra of Lord Hanuman. This mantra praises Lord Hanuman in his 5-faced form (“panchmukhi” means 5 faces). The five faces or heads of Panchmukhi Hanuman include: 1) Varaha (boar face), 2) Garud (eagle face), 3) Hanuman (monkey face), 4) Narasimha (lion face), and 5) Hayagriva (horse face).

Out of these five faces, Varaha, Narasimha, and Hayagriva are considered to be the incarnations of Lord Vishnu. Garud is the vehicle mount of Lord Vishnu. For this reason, the Panchmukhi avatar gets divine powers from both Lord Vishnu and Lord Hanuman.

Hindi Lyrics

Panchmukhi Kavach

Panchmukhi Hanuman Stotra

पंचमुखी हनुमान स्तोत्र

Lord Hanuman , Panchmukhi Avatar , Hanuman Kavach In Hindi , Panchmukhi Hanuman Kavach , पंचमुखी हनुमान कवच , पंचमुखी हनुमान स्तोत्र , English Version , Hindi Version

विनियोगःगायत्री छंद्:

ॐ अस्य श्री पंचमुख हनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः

पंचमुख विराट हनुमान देवता। ह्रीं बीजम्।
श्रीं शक्ति:। क्रौ कीलकम्। क्रूं कवचम्।
क्रै अस्त्राय फ़ट्। इति दिग्बंध्:।

श्री गरूड उवाच्श्री पंचमुखी हनुमान कवच

अथ ध्यानं प्रवक्ष्यामि।श्रुणु सर्वांगसुंदर।
यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम् ।। 1 ।।

पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम् ।। 2 ।।

पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ।। 3 ।।

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्।
अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम् ।। 4 ।।

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्।
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ।। 5 ।।

उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम्।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ।। 6 ।।

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्।
येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम् ।। 7 ।।

जघानशरणं तस्यात्सर्वशत्रुहरं परम्।
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम् ।। 8 ।।

खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं ।। 9 ।।

भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम्।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ।। 10 ।।

प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम्।
दिव्यमाल्याम्बरधरं दिव्यगन्धानु लेपनम सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।। 11 ।।

पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम्।
पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि ।। 12 ।।

मर्कतेशं महोत्राहं सर्वशत्रुहरं परम्।
शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर ।। 13 ।।

ओम हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले।
यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता ।। 14 ।।

ॐ हरिमर्कटाय स्वाहा

ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा।
ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाया।
ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा।
ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा।
ॐ नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा।

ॐ अस्यश्री पंचमुखी हनुमत्कवच स्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिरनुष्टुपछन्दः श्रीसीतारामचन्द्रो देवता हनुमानति बीजं वायुदेवता इति शक्तिः श्रीरामचन्द्रावर प्रसादसिद्ध्यर्थे जपे विनियोगः | इति ऋष्यादिकं विन्यसेत् ।

अथ करन्यासः

ओं अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ओं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ओं वायुपुत्राय मध्यमाभ्यां नमः ।
ओं अग्निगर्भाय अनामिकाभ्यां नमः ।
ओं रामदूताय कनिष्ठिकाभ्यां नमः ।
ओं पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।

अथ अङ्गन्यासः

ओं अञ्जनीसुताय हृदयाय नमः ।
ओं रुद्रमूर्तये शिरसे स्वाहा ।
ओं वायुपुत्राय शिखायै वषट् ।
ओं अग्निगर्भाय कवचाय हुम् ।
ओं रामदूताय नेत्रत्रयाय वौषट् ।
ओं पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा इति दिग्बन्धः ।

अथ ध्यानम्

वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।

अथ मन्त्रः

ओं श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय
सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनाय अमितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गद-लक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।

ओं हरिमर्कटमर्कटाय बम्बम्बम्बम्बं वौषट् स्वाहा ।
ओं हरिमर्कटमर्कटाय फम्फम्फम्फम्फं फट् स्वाहा ।
ओं हरिमर्कटमर्कटाय खेङ्खेङ्खेङ्खेङ्खें मारणाय स्वाहा ।
ओं हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ओं हरिमर्कटमर्कटाय धन्धन्धन्धन्धं शत्रुस्तम्भनाय स्वाहा ।

ओं टण्टण्टण्टण्टं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्र परतन्त्रोच्चाटनाय स्वाहा ।
ओं कङ्खङ्गङ्घंङं चञ्छञ्जञ्झंञं टण्ठण्डण्ढंणं तन्थन्दन्धंनं पम्फम्बम्भंमं यंरंलंवं शंषंसंहं लङ्क्षं स्वाहा ।
इति दिग्बन्धः ।

ओं पूर्वकपिमुखाय पञ्चमुखहनुमते टण्टण्टण्टण्टं सकलशत्रुसंहरणाय स्वाहा ।
ओं दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ओं पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।
ओं उत्तरमुखाय आदिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ओं ऊर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।

ओं अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ।

भूतप्रेतपिशाचब्रह्मराक्षस शाकिनीडाकिन्यन्तरिक्षग्रह परयन्त्र परतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जञ्जञ्जञ्जञ्जं स्वाहा ।

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत् स्तोत्रम् सर्वशत्रुनिवारणम् ॥ 15 ॥

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ 16॥

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ 17 ॥

षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ 18 ॥

अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ 19 ॥

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्धृवम् ॥ 20 ॥

निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ 21 ॥

इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्री पञ्चमुखहनुमत्कवचम् ।

|| श्री पंचमुखी हनुमान कवच समाप्तं ||

 

English Lyrics

Panchmukhi Kavach

Panchmukhi Hanuman Stotra

पंचमुखी हनुमान स्तोत्र

|| Shree Ganeshay Namah ||

II Om Shree Panchavadanaaya Aanjaneyaaya Namaha II

II Om Asya Shree Panchamukha Hanumat Mantrasya Brahmaa Rushihi Gaayatree Chandaha Panchamukha Virat Hanumaana Devata Hreem Beejam Shreem Shaktihi Kraum Keelakam Kroom Kavacham Kraim Astraayaphat Iti Digbandhah II

Atha Dyaanam

pravakshyaami shruNu sarvaanga sundari |
yat krutam devedevana dhyaanam hanumatah priyam || 1 ||
panchavaktram mahaabheemam tripancha nayanairyutam |
baahubhih dashabhih yuktam sarvakaamaartha siddhidam || 2 ||
poorvam tu vaanaram vaktram koTisoorya samaprabham |
damshTraa karaala vadanam bhrukuTi kuTilekshaNam || 3 ||
asyaiva dakshiNam vaktram naarasimham mahaadbhutam |
atyugra tejovapusham bheeshaNam bhayanaashanam || 4 ||
pashchimam gaaruDam vaktram vakratunDam mahaabalam |
sarvanaaga prashamanam vishabhootaadi kruntanam || 5 ||
uttaram soukaram vaktram krushNam deeptam nabhopamam |
paataala simha vetaala jvara rogaadi kruntanam || 6 ||
oordhvam hayaananam ghoram daanava antakaram param |
yena vaktreNa viprendra taarakaakhyam mahaasuram || 7 ||
jaghaana sharaNam tatsyaat sarvashatru haram param |
dhyaatvaa panchamukham rudram hanumantam dayaanidhim || 8 ||
khaDgam trishoolam khaTvaangam paasham ankusha parvatam |
mushTim kaumodakeem vruksham dhaarayantam kamanDalum || 9 ||

bhindipaalam gyaanamudraam dashabhih muni pungavam |
etaani aayudha jaalaani dhaarayantam bhajaamyaham || 10 ||
pretaasana upavishTam tam sarvaabharaNa bhooshitam |
divya maalya ambara dharam divya gandha anulepanam || 11 ||
sarva aashcharya mayam devam hanumat vishvato mukham
panchaasyam achyutam aneka vichitra varNa vaktram shashaamka shikharaM
kapiraajavaryam ||
peetaambaraadi mukuTai roopa shobhitaangam
pingaaksham aadyam anisham manasaa smaraami || 12 ||
markaTesham mahotsaaham sarvashatruharam param |
shatru samhara maam raksha shreeman aapadam uddhara || 13 ||
om harimarkaTa markaTa maMtraM idaM parilikhyati likhyati vaamatale |
yadi nashyati nashyati shatrukulaM yadi muMchati muMchati vaamalataa || 14 ||
oum harimarkaTaaya svaahaa ||
om namo bhagavate panchavadanaaya poorva kapimukhaaya
sakalashatru samhaarakaaya svaahaa |
om namo bhagavate panchavadanaaya dakshiNa mukhaaya karaala
vadanaaya narasimhaaya sakalabhoota pramathanaaya svaahaa |
om namo bhagavate panchavadanaaya pashchima mukhaaya garuDaananaaya
sakala vishaharaaya svaahaa |
om namo bhagavate panchavadanaaya uttara mukhaaya aadi varaahaaya
sakala sampat karaaya svaahaa |
om namo bhagavate panchavadanaaya oordhva mukhaaya hayagreevaaya
sakalajana vashankaraaya svaahaa |
om asya shree panchamukha hanumat mantrasya
shree raamachandra rushihi anushTup Chandaha panchamukha veera
hanumaan devataa |
hanumaan iti beejam | vaayuputra iti shaktihi | anjaneesuta iti keelakam |
shree raamadoota hanumat prasaada siddhyarthe jape viniyogaha |
iti rushyaadikam vinyasyet |
om anjaneesutaaya angushThaabhyaam namaha |
om rudramoortaye tarjaneebhyaam namaha |
om vaayuputraaya madhyamaabhyaam namaha |
om agnigarbhaaya anaamikaabhyaam namaha |
om raamadootaaya kanishThikaabhyaam namaha |
om panchamukha hanumate karatala karaprushThaabhyaam namaha |
iti karanyaasaha ||

om anjaneesutaaya hrudayaaya namaha |
om rudramoortaye shirase svaahaa |
om vaayuputraaya shikhaayai vashaT |
om agnigarbhaaya kavachaaya hum |
om raamadootaaya netratrayaaya voushaT |
om panchamukha hanumate astraaya phaT |
panchamukha hanumate svaahaa |
iti digbandhaha ||

Atha dhyaanam
vande vaanara naarasimha khagaraaT kroDaashva vakraanvitam |
divyaalankaraNaM tripanchanayanam dedeepyamaanam ruchaa |
hastaabjairasikheTa pustaka sudhaa kumbha ankusha aadrim halam khaTvaangam
phaNibhooruham dhashabhujaM sarvaari veeraapaham ||

Atha mantraha

om shree raamadootaaya aanjaneyaaya vaayuputraaya mahaabala paraakramaaya
seetaaduhkha nivaaraNaaya lankaadahana kaaraNaaya mahaabala prachanDaaya
phaalguna sakhaaya kolaahala sakala brahmaanDa vishvaroopaaya
saptasamudra nirlanghanaaya pingala nayanaaya amita vikramaaya
sooryabimba phalasevanaaya dushTa nivaaraNaaya drushTi niraalankrutaaya
sanjeevinee sanjeevitaangada lakshmaNa mahaakapi sainya praaNadaaya
dashakanTha vidhvamsanaaya raameshTaaya mahaaphaalguna sakhaaya
seetaasahita raama varapradaaya shaTprayoga aagama panchamukha veera
hanuman mantra jape viniyogaha |
om harimarkaTa markaTaaya bam bam bam bam bam voushaT svaahaa |
om harimarkaTa markaTaaya pham pham pham pham pham phaT svaahaa |
om harimarkaTa markaTaaya khem khem khem khem khem maaraNaaya svaahaa |
om harimarkaTa markaTaaya lum lum lum lum lum aakarshita sakala
sampatkaraaya svaahaa |
om harimarkaTa markaTaaya dham dham dham dham dham shatru
stambhanaaya svaahaa |
om Tam Tam Tam Tam Tam koormamoortaye panchamukha veera
hanumate parayantra paratantra uchchaaTanaaya svaahaa |
om kam kham gam gham ngyam – cham Cham jam jham nyam – Tam Tham
Dam Dham Nam – tam tham dam dham nam – pam pham bam bham mam – yam
ram lam vam – sham Sham sam ham – Lam ksham svaahaa |
iti digbandhaha |
om poorva kapimukhaaya panchamukha hanumate Tam Tam Tam Tam
Tam sakalashatru samharaNaaya svaahaa |
om dakshiNa mukhaaya panchamukha hanumate karaala vadanaaya
narasimhaaya om hraam hreem hroom hraim hraum hrah sakala bhootapreta
damanaaya svaahaa |

om pashchima mukhaaya garuDaananaaya panchamukha hanumate mam mam
mam mam mam sakala vishaharaaya svaahaa |
om uttara mukhaaya aadi varaahaaya lam lam lam lam lam nrusimhaaya
neelakanTha moortaye panchamukha hanumate svaahaa |
om oordhva mukhaaya hayagreevaaya rum rum rum rum rum rudramoortaye sakala
prayojana nirvaahakaaya svaahaa |
om anjanee sutaaya vaayu putraaya mahaa balaaya seetaa shoka
nivaaraNaaya shree raamachandra krupaa paadukaaya mahaaveerya
pramathanaaya brahmaanDa naathaaya kaamadaaya panchamukha
veerahanumate svaahaa |
bhootapreta pishaacha brahmaraakshasa shaakinee Daakinya antarikSha
graha parayantra paratantra uchchaaTanaaya svaahaa |
sakalaprayojana nirvaahakaaya panchamukhaveera hanumate shreeraamachandra
vara prasaadaaya jam jam jam jam jam svaahaa |
idam kavacham paThitvaa tu mahaakavacham paThennaraha |
ekavaaram japet stotram sarvashatru nivaaraNam || 15 ||
dvivaaram tu paThennityam putra poutra pravardhanam |
trivaaram cha paThennityam sarvasampatkaram shubham || 16 ||
chaturvaaram paThennityam sarvaroga nivaaraNam |
pamchavaaram paThennityam sarvaloka vashamkaram || 17 ||
shaDvaaram cha paThennityam sarvadeva vashankaram |
saptavaaram paThennityam sarvasoubhaagya daayakam || 18 ||
ashTavaaram paThennityam ishTakaamaartha siddhidam |
navavaaram paThennityam raajabhogam avaapnuyaat || 19 ||
dashavaaram paThennityam trailokya gyaana darshanam |
rudraavruttim paThennityam sarvasiddhih bhavet dhruvam || 20 ||
nirbalo rogayuktashcha mahaavyaadhyaadi peeDitaha |
kavacha smaraNenaiva mahaabalam avaapnuyaat || 21 ||
Iti shree sudarshana samhitaayaam shreeraamachandra seetaa proktam
|| panchamukha hanumat kavacham sampoorNam ||

error: Content is protected !!